वांछित मन्त्र चुनें

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽ अश्वाँ॑२ऽ अग्ने र॒थीरि॑व। नि होता॑ पू॒र्व्यः स॑दः ॥३७ ॥

मन्त्र उच्चारण
पद पाठ

यु॒क्ष्व। हि। दे॒व॒हूत॑मा॒निति॑ देव॒ऽहूत॑मान्। अश्वा॑न्। अ॒ग्ने॒। र॒थीरि॒वेति॑ र॒थीःऽइ॑व। नि। होता॑। पू॒र्व्यः। स॒दः॒ ॥३७ ॥

यजुर्वेद » अध्याय:13» मन्त्र:37


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब राजपुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष ! (पूर्व्यः) पूर्व विद्वानों से शिक्षा को प्राप्त (होता) दानशील आप (देवहूतमान्) विद्वानों से स्पर्द्धा वा शिक्षा किये (अश्वान्) घोड़ों को (रथीरिव) शत्रुओं के साथ बहुत रथादि सेना अङ्गयुक्त योद्धा के समान (युक्ष्व) युक्त कीजिये (हि) निश्चय कर के न्यायासन पर (निषदः) निरन्तर स्थित हूजिये ॥३७ ॥
भावार्थभाषाः - सेनापति आदि राजपुरुषों को चाहिये कि बड़े सेना के अङ्गयुक्त रथवाले के समान घोड़े आदि सेना के अवयवों को कार्यों में संयुक्त करें और सभापति आदि को चाहिये कि न्यायासन पर बैठ कर धर्मयुक्त न्याय किया करें ॥३७ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ राजपुरुषकृत्यमाह ॥

अन्वय:

(युक्ष्व) अत्रापि [द्व्यचोऽतस्तिङः (अष्टा०६.३.१३५) इति] दीर्घः। (हि) किल (देवहूतमान्) देवैर्विद्वद्भिः स्पर्द्धितान् (अश्वान्) (अग्ने) (रथीरिव) यथा शत्रुभिः सह बहुरथादिसेनाङ्गवान् योद्धा युध्यति तथा (नि) नितराम् (होता) दाता (पूर्व्यः) पूर्वैर्विद्वद्भिः कृतशिक्षः (सदः) सीद। अत्र लुङ्यडभावः। [अयं मन्त्रः शत०७.५.१.३३ व्याख्यातः] ॥३७ ॥

पदार्थान्वयभाषाः - हे अग्ने ! पूर्व्यो होता त्वं देवहूतमानश्वान् रथीरिव युक्ष्व हि न्यायासने निषदः ॥३७ ॥
भावार्थभाषाः - सेनापत्यादिराजपुरुषैर्महारथिवदश्वादीनि सेनाङ्गानि कार्य्येषु संयोजनीयानि, सभापत्यादयो न्यायासने स्थित्वा धर्म्यं न्यायमाचरन्तु ॥३७ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सेनापती इत्यादी राजपुरुषांनी प्रचंड सेनेचे अंग असलेल्या योद्ध्याप्रमाणे घोडे इत्यादी सेनेच्या अवयवांना क्रियाशील ठेवावे व सभापती इत्यादींनी न्यायासनावर बसून धर्मयुक्त न्याय करावा.